Helping The others Realize The Advantages Of bhairav kavach

Wiki Article





ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ



एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

೨೦

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

पातु मां बटुको here देवो भैरवः सर्वकर्मसु ॥ 

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page